अनमोल विचार - ९

रेखाप्रभुत्यथादित्ये त्रिमुहूर्तगते रवौ ।
प्रातः स्मृतस्ततः कालो  भागश्चाह्नः स पञ्चमः ॥
तस्मात्प्रातस्तनात्कालात्त्रिमुहूर्तस्तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालात्तु सङ्गवात् ॥
तस्मान्माध्याह्निकात्कालादपराह्ण इति स्मृतः ।
त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः ॥
अपराह्णे व्यतीते तु कालः सायाह्न एव च ।
दशपञ्चमुहूर्ता वै मुहूर्तास्त्रय एव च ॥
( विष्णुपुराण २।८।६१-६४ )
प्रातःकालो मुहूर्तांस्त्रीन सङ्गवस्तावदेव तु ।
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ॥
सायाह्नस्त्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत् ।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ॥
( मत्स्यपुराण २२।८२-८३; पद्मपुराण, सृष्टि० ११।८३-८५ )
मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम् ।
जपध्यानादिभिस्तस्मिन् विप्रैः कार्यं शुभव्रतम् ॥
सङ्गवाख्यं त्रिभांग तु मध्याह्नस्त्रिमुहूर्तकः ।
लौकिकं सङ्गवेऽर्थ्यं च स्नानादि ह्यथ मध्यमे ॥
चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम् ।
सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम् ॥
( महाभारत, अनु० २३।३५ )
त्रिमुहूर्तस्तु प्रातः स्यात्तावानेव तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्तथैव च ॥
सायं तु त्रिमुहूर्तः स्यात्पञ्चधा काल उच्यते ।
( प्रजापतिस्मृति १५६-१५७ )

 

अर्थ- दोन घटका अर्थात ४८ मिनीटांचा एक मुहूर्त होतो. १५ मुहूर्तांचा एक दिवस होतो तर १५ मुहूर्तांची एक रात्र होते. सूर्योदयापासून पुढे ३ मुहूर्तांचा ’प्रातःकाल’, नंतर ३ मुहूर्तांचा ’संगवकाल’, नंतर ३ मुहूर्तांचा ’मध्यान्हकाल’, नंतर ३ मुहूर्तांचा ’अपरान्हकाल’, आणि त्यानंतर ३ मुहूर्तांचा ’सायंकाल’ असतो.

 

 

रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥
( मनुस्मृति ४।७३; विष्णुधर्मोत्तर० ३।२३३।१६५ )
'नक्तं सेवेत न द्रुमम्
( शुक्रनीति ३।२९; अष्टांगहृदय, सूत्र० २।३७ )

 

अर्थ- रात्री झाडाखाली झोपू नये अथवा राहू नये.

 

 

07242007

Unknown

No comments: