अनमोल विचार - ११

प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥
( विष्णुपुराण ३।११।११३ )
सदैव वर्ज्यं शयनमुदक्शिरास्तथा प्रतीच्यां रजनीचरेश ।
( वामनपुराण १४।५१ )
नोत्तरापरावाक्शिराः ।
( विष्णुस्मृति ७० )
नोत्तराभिमुखः सुप्यात् पश्चिमाभिमुखो न च ॥
( लघुव्याससंहिता २।८८ )
उत्तरे पश्चिमे चैव न स्वपेद्धि कदाचन ॥
स्वप्नादायुः क्षयं याति ब्रह्महा पुरुषो भवेत् ।
न कुर्वीत ततः स्वप्नं शस्तं च पूर्वदक्षिणम् ॥
( पद्मपुराणा, सृष्टि० ५१।१२५-१२६ )
उदक्‌शिरा न स्वपेत तथा प्रत्यक्‌शिरा न च ।
प्राक् शिरास्त स्वपेद् विद्वानथवा दक्षिणाशिराः ॥
( महाभारत, अनु० १०४।४८ )

अर्थ- नेहमी पूर्व आणि दक्षिणेकडे डोके करून झोपावे. उत्तर किंवा पश्चिमेकडॆ डोके करून झोपू नये त्यामुळे आयुष्य क्षीण होते तसेच शरीरीत अनेक व्याधी(रोग) उत्पन्न होतात.

 

न भग्ने नावशीर्णे च शयने प्रस्वपीत च ।
( महाभारत, अनु० १०४।४९ )
'न भिन्ने'
( विष्णुस्मृति ७० )
न शीर्णायां तु खट्‌वायां शून्यगारे न चैव हि ।
( कूर्मपुराण, उ० १९।२९ )

अर्थ- तुटलेल्या शय्येवर(खाटेवर) झोपू नये.

 

 

07262007

Unknown

No comments: